Declension table of ?mahārūpa

Deva

NeuterSingularDualPlural
Nominativemahārūpam mahārūpe mahārūpāṇi
Vocativemahārūpa mahārūpe mahārūpāṇi
Accusativemahārūpam mahārūpe mahārūpāṇi
Instrumentalmahārūpeṇa mahārūpābhyām mahārūpaiḥ
Dativemahārūpāya mahārūpābhyām mahārūpebhyaḥ
Ablativemahārūpāt mahārūpābhyām mahārūpebhyaḥ
Genitivemahārūpasya mahārūpayoḥ mahārūpāṇām
Locativemahārūpe mahārūpayoḥ mahārūpeṣu

Compound mahārūpa -

Adverb -mahārūpam -mahārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria