Declension table of ?mahārūpa

Deva

MasculineSingularDualPlural
Nominativemahārūpaḥ mahārūpau mahārūpāḥ
Vocativemahārūpa mahārūpau mahārūpāḥ
Accusativemahārūpam mahārūpau mahārūpān
Instrumentalmahārūpeṇa mahārūpābhyām mahārūpaiḥ mahārūpebhiḥ
Dativemahārūpāya mahārūpābhyām mahārūpebhyaḥ
Ablativemahārūpāt mahārūpābhyām mahārūpebhyaḥ
Genitivemahārūpasya mahārūpayoḥ mahārūpāṇām
Locativemahārūpe mahārūpayoḥ mahārūpeṣu

Compound mahārūpa -

Adverb -mahārūpam -mahārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria