Declension table of ?mahārudravidhi

Deva

MasculineSingularDualPlural
Nominativemahārudravidhiḥ mahārudravidhī mahārudravidhayaḥ
Vocativemahārudravidhe mahārudravidhī mahārudravidhayaḥ
Accusativemahārudravidhim mahārudravidhī mahārudravidhīn
Instrumentalmahārudravidhinā mahārudravidhibhyām mahārudravidhibhiḥ
Dativemahārudravidhaye mahārudravidhibhyām mahārudravidhibhyaḥ
Ablativemahārudravidheḥ mahārudravidhibhyām mahārudravidhibhyaḥ
Genitivemahārudravidheḥ mahārudravidhyoḥ mahārudravidhīnām
Locativemahārudravidhau mahārudravidhyoḥ mahārudravidhiṣu

Compound mahārudravidhi -

Adverb -mahārudravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria