Declension table of ?mahārudraprayoga

Deva

MasculineSingularDualPlural
Nominativemahārudraprayogaḥ mahārudraprayogau mahārudraprayogāḥ
Vocativemahārudraprayoga mahārudraprayogau mahārudraprayogāḥ
Accusativemahārudraprayogam mahārudraprayogau mahārudraprayogān
Instrumentalmahārudraprayogeṇa mahārudraprayogābhyām mahārudraprayogaiḥ mahārudraprayogebhiḥ
Dativemahārudraprayogāya mahārudraprayogābhyām mahārudraprayogebhyaḥ
Ablativemahārudraprayogāt mahārudraprayogābhyām mahārudraprayogebhyaḥ
Genitivemahārudraprayogasya mahārudraprayogayoḥ mahārudraprayogāṇām
Locativemahārudraprayoge mahārudraprayogayoḥ mahārudraprayogeṣu

Compound mahārudraprayoga -

Adverb -mahārudraprayogam -mahārudraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria