Declension table of ?mahārudrapaddhati

Deva

FeminineSingularDualPlural
Nominativemahārudrapaddhatiḥ mahārudrapaddhatī mahārudrapaddhatayaḥ
Vocativemahārudrapaddhate mahārudrapaddhatī mahārudrapaddhatayaḥ
Accusativemahārudrapaddhatim mahārudrapaddhatī mahārudrapaddhatīḥ
Instrumentalmahārudrapaddhatyā mahārudrapaddhatibhyām mahārudrapaddhatibhiḥ
Dativemahārudrapaddhatyai mahārudrapaddhataye mahārudrapaddhatibhyām mahārudrapaddhatibhyaḥ
Ablativemahārudrapaddhatyāḥ mahārudrapaddhateḥ mahārudrapaddhatibhyām mahārudrapaddhatibhyaḥ
Genitivemahārudrapaddhatyāḥ mahārudrapaddhateḥ mahārudrapaddhatyoḥ mahārudrapaddhatīnām
Locativemahārudrapaddhatyām mahārudrapaddhatau mahārudrapaddhatyoḥ mahārudrapaddhatiṣu

Compound mahārudrapaddhati -

Adverb -mahārudrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria