Declension table of ?mahārudranyāsapaddhati

Deva

FeminineSingularDualPlural
Nominativemahārudranyāsapaddhatiḥ mahārudranyāsapaddhatī mahārudranyāsapaddhatayaḥ
Vocativemahārudranyāsapaddhate mahārudranyāsapaddhatī mahārudranyāsapaddhatayaḥ
Accusativemahārudranyāsapaddhatim mahārudranyāsapaddhatī mahārudranyāsapaddhatīḥ
Instrumentalmahārudranyāsapaddhatyā mahārudranyāsapaddhatibhyām mahārudranyāsapaddhatibhiḥ
Dativemahārudranyāsapaddhatyai mahārudranyāsapaddhataye mahārudranyāsapaddhatibhyām mahārudranyāsapaddhatibhyaḥ
Ablativemahārudranyāsapaddhatyāḥ mahārudranyāsapaddhateḥ mahārudranyāsapaddhatibhyām mahārudranyāsapaddhatibhyaḥ
Genitivemahārudranyāsapaddhatyāḥ mahārudranyāsapaddhateḥ mahārudranyāsapaddhatyoḥ mahārudranyāsapaddhatīnām
Locativemahārudranyāsapaddhatyām mahārudranyāsapaddhatau mahārudranyāsapaddhatyoḥ mahārudranyāsapaddhatiṣu

Compound mahārudranyāsapaddhati -

Adverb -mahārudranyāsapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria