Declension table of ?mahārudrajapavidhi

Deva

MasculineSingularDualPlural
Nominativemahārudrajapavidhiḥ mahārudrajapavidhī mahārudrajapavidhayaḥ
Vocativemahārudrajapavidhe mahārudrajapavidhī mahārudrajapavidhayaḥ
Accusativemahārudrajapavidhim mahārudrajapavidhī mahārudrajapavidhīn
Instrumentalmahārudrajapavidhinā mahārudrajapavidhibhyām mahārudrajapavidhibhiḥ
Dativemahārudrajapavidhaye mahārudrajapavidhibhyām mahārudrajapavidhibhyaḥ
Ablativemahārudrajapavidheḥ mahārudrajapavidhibhyām mahārudrajapavidhibhyaḥ
Genitivemahārudrajapavidheḥ mahārudrajapavidhyoḥ mahārudrajapavidhīnām
Locativemahārudrajapavidhau mahārudrajapavidhyoḥ mahārudrajapavidhiṣu

Compound mahārudrajapavidhi -

Adverb -mahārudrajapavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria