Declension table of ?mahāruṇa

Deva

MasculineSingularDualPlural
Nominativemahāruṇaḥ mahāruṇau mahāruṇāḥ
Vocativemahāruṇa mahāruṇau mahāruṇāḥ
Accusativemahāruṇam mahāruṇau mahāruṇān
Instrumentalmahāruṇena mahāruṇābhyām mahāruṇaiḥ mahāruṇebhiḥ
Dativemahāruṇāya mahāruṇābhyām mahāruṇebhyaḥ
Ablativemahāruṇāt mahāruṇābhyām mahāruṇebhyaḥ
Genitivemahāruṇasya mahāruṇayoḥ mahāruṇānām
Locativemahāruṇe mahāruṇayoḥ mahāruṇeṣu

Compound mahāruṇa -

Adverb -mahāruṇam -mahāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria