Declension table of mahārthavat

Deva

NeuterSingularDualPlural
Nominativemahārthavat mahārthavantī mahārthavatī mahārthavanti
Vocativemahārthavat mahārthavantī mahārthavatī mahārthavanti
Accusativemahārthavat mahārthavantī mahārthavatī mahārthavanti
Instrumentalmahārthavatā mahārthavadbhyām mahārthavadbhiḥ
Dativemahārthavate mahārthavadbhyām mahārthavadbhyaḥ
Ablativemahārthavataḥ mahārthavadbhyām mahārthavadbhyaḥ
Genitivemahārthavataḥ mahārthavatoḥ mahārthavatām
Locativemahārthavati mahārthavatoḥ mahārthavatsu

Adverb -mahārthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria