Declension table of ?mahārthaka

Deva

NeuterSingularDualPlural
Nominativemahārthakam mahārthake mahārthakāni
Vocativemahārthaka mahārthake mahārthakāni
Accusativemahārthakam mahārthake mahārthakāni
Instrumentalmahārthakena mahārthakābhyām mahārthakaiḥ
Dativemahārthakāya mahārthakābhyām mahārthakebhyaḥ
Ablativemahārthakāt mahārthakābhyām mahārthakebhyaḥ
Genitivemahārthakasya mahārthakayoḥ mahārthakānām
Locativemahārthake mahārthakayoḥ mahārthakeṣu

Compound mahārthaka -

Adverb -mahārthakam -mahārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria