Declension table of ?mahārghatā

Deva

FeminineSingularDualPlural
Nominativemahārghatā mahārghate mahārghatāḥ
Vocativemahārghate mahārghate mahārghatāḥ
Accusativemahārghatām mahārghate mahārghatāḥ
Instrumentalmahārghatayā mahārghatābhyām mahārghatābhiḥ
Dativemahārghatāyai mahārghatābhyām mahārghatābhyaḥ
Ablativemahārghatāyāḥ mahārghatābhyām mahārghatābhyaḥ
Genitivemahārghatāyāḥ mahārghatayoḥ mahārghatānām
Locativemahārghatāyām mahārghatayoḥ mahārghatāsu

Adverb -mahārghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria