Declension table of ?mahārañjana

Deva

NeuterSingularDualPlural
Nominativemahārañjanam mahārañjane mahārañjanāni
Vocativemahārañjana mahārañjane mahārañjanāni
Accusativemahārañjanam mahārañjane mahārañjanāni
Instrumentalmahārañjanena mahārañjanābhyām mahārañjanaiḥ
Dativemahārañjanāya mahārañjanābhyām mahārañjanebhyaḥ
Ablativemahārañjanāt mahārañjanābhyām mahārañjanebhyaḥ
Genitivemahārañjanasya mahārañjanayoḥ mahārañjanānām
Locativemahārañjane mahārañjanayoḥ mahārañjaneṣu

Compound mahārañjana -

Adverb -mahārañjanam -mahārañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria