Declension table of ?mahārauhiṇa

Deva

MasculineSingularDualPlural
Nominativemahārauhiṇaḥ mahārauhiṇau mahārauhiṇāḥ
Vocativemahārauhiṇa mahārauhiṇau mahārauhiṇāḥ
Accusativemahārauhiṇam mahārauhiṇau mahārauhiṇān
Instrumentalmahārauhiṇena mahārauhiṇābhyām mahārauhiṇaiḥ mahārauhiṇebhiḥ
Dativemahārauhiṇāya mahārauhiṇābhyām mahārauhiṇebhyaḥ
Ablativemahārauhiṇāt mahārauhiṇābhyām mahārauhiṇebhyaḥ
Genitivemahārauhiṇasya mahārauhiṇayoḥ mahārauhiṇānām
Locativemahārauhiṇe mahārauhiṇayoḥ mahārauhiṇeṣu

Compound mahārauhiṇa -

Adverb -mahārauhiṇam -mahārauhiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria