Declension table of ?mahāratnavat

Deva

MasculineSingularDualPlural
Nominativemahāratnavān mahāratnavantau mahāratnavantaḥ
Vocativemahāratnavan mahāratnavantau mahāratnavantaḥ
Accusativemahāratnavantam mahāratnavantau mahāratnavataḥ
Instrumentalmahāratnavatā mahāratnavadbhyām mahāratnavadbhiḥ
Dativemahāratnavate mahāratnavadbhyām mahāratnavadbhyaḥ
Ablativemahāratnavataḥ mahāratnavadbhyām mahāratnavadbhyaḥ
Genitivemahāratnavataḥ mahāratnavatoḥ mahāratnavatām
Locativemahāratnavati mahāratnavatoḥ mahāratnavatsu

Compound mahāratnavat -

Adverb -mahāratnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria