Declension table of ?mahāratnavarṣā

Deva

FeminineSingularDualPlural
Nominativemahāratnavarṣā mahāratnavarṣe mahāratnavarṣāḥ
Vocativemahāratnavarṣe mahāratnavarṣe mahāratnavarṣāḥ
Accusativemahāratnavarṣām mahāratnavarṣe mahāratnavarṣāḥ
Instrumentalmahāratnavarṣayā mahāratnavarṣābhyām mahāratnavarṣābhiḥ
Dativemahāratnavarṣāyai mahāratnavarṣābhyām mahāratnavarṣābhyaḥ
Ablativemahāratnavarṣāyāḥ mahāratnavarṣābhyām mahāratnavarṣābhyaḥ
Genitivemahāratnavarṣāyāḥ mahāratnavarṣayoḥ mahāratnavarṣāṇām
Locativemahāratnavarṣāyām mahāratnavarṣayoḥ mahāratnavarṣāsu

Adverb -mahāratnavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria