Declension table of ?mahārasāyanavidhi

Deva

MasculineSingularDualPlural
Nominativemahārasāyanavidhiḥ mahārasāyanavidhī mahārasāyanavidhayaḥ
Vocativemahārasāyanavidhe mahārasāyanavidhī mahārasāyanavidhayaḥ
Accusativemahārasāyanavidhim mahārasāyanavidhī mahārasāyanavidhīn
Instrumentalmahārasāyanavidhinā mahārasāyanavidhibhyām mahārasāyanavidhibhiḥ
Dativemahārasāyanavidhaye mahārasāyanavidhibhyām mahārasāyanavidhibhyaḥ
Ablativemahārasāyanavidheḥ mahārasāyanavidhibhyām mahārasāyanavidhibhyaḥ
Genitivemahārasāyanavidheḥ mahārasāyanavidhyoḥ mahārasāyanavidhīnām
Locativemahārasāyanavidhau mahārasāyanavidhyoḥ mahārasāyanavidhiṣu

Compound mahārasāyanavidhi -

Adverb -mahārasāyanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria