Declension table of ?mahārakṣā

Deva

FeminineSingularDualPlural
Nominativemahārakṣā mahārakṣe mahārakṣāḥ
Vocativemahārakṣe mahārakṣe mahārakṣāḥ
Accusativemahārakṣām mahārakṣe mahārakṣāḥ
Instrumentalmahārakṣayā mahārakṣābhyām mahārakṣābhiḥ
Dativemahārakṣāyai mahārakṣābhyām mahārakṣābhyaḥ
Ablativemahārakṣāyāḥ mahārakṣābhyām mahārakṣābhyaḥ
Genitivemahārakṣāyāḥ mahārakṣayoḥ mahārakṣāṇām
Locativemahārakṣāyām mahārakṣayoḥ mahārakṣāsu

Adverb -mahārakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria