Declension table of ?mahāraṅga

Deva

MasculineSingularDualPlural
Nominativemahāraṅgaḥ mahāraṅgau mahāraṅgāḥ
Vocativemahāraṅga mahāraṅgau mahāraṅgāḥ
Accusativemahāraṅgam mahāraṅgau mahāraṅgān
Instrumentalmahāraṅgeṇa mahāraṅgābhyām mahāraṅgaiḥ mahāraṅgebhiḥ
Dativemahāraṅgāya mahāraṅgābhyām mahāraṅgebhyaḥ
Ablativemahāraṅgāt mahāraṅgābhyām mahāraṅgebhyaḥ
Genitivemahāraṅgasya mahāraṅgayoḥ mahāraṅgāṇām
Locativemahāraṅge mahāraṅgayoḥ mahāraṅgeṣu

Compound mahāraṅga -

Adverb -mahāraṅgam -mahāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria