Declension table of ?mahārāva

Deva

MasculineSingularDualPlural
Nominativemahārāvaḥ mahārāvau mahārāvāḥ
Vocativemahārāva mahārāvau mahārāvāḥ
Accusativemahārāvam mahārāvau mahārāvān
Instrumentalmahārāveṇa mahārāvābhyām mahārāvaiḥ mahārāvebhiḥ
Dativemahārāvāya mahārāvābhyām mahārāvebhyaḥ
Ablativemahārāvāt mahārāvābhyām mahārāvebhyaḥ
Genitivemahārāvasya mahārāvayoḥ mahārāvāṇām
Locativemahārāve mahārāvayoḥ mahārāveṣu

Compound mahārāva -

Adverb -mahārāvam -mahārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria