Declension table of ?mahārāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativemahārāmāyaṇam mahārāmāyaṇe mahārāmāyaṇāni
Vocativemahārāmāyaṇa mahārāmāyaṇe mahārāmāyaṇāni
Accusativemahārāmāyaṇam mahārāmāyaṇe mahārāmāyaṇāni
Instrumentalmahārāmāyaṇena mahārāmāyaṇābhyām mahārāmāyaṇaiḥ
Dativemahārāmāyaṇāya mahārāmāyaṇābhyām mahārāmāyaṇebhyaḥ
Ablativemahārāmāyaṇāt mahārāmāyaṇābhyām mahārāmāyaṇebhyaḥ
Genitivemahārāmāyaṇasya mahārāmāyaṇayoḥ mahārāmāyaṇānām
Locativemahārāmāyaṇe mahārāmāyaṇayoḥ mahārāmāyaṇeṣu

Compound mahārāmāyaṇa -

Adverb -mahārāmāyaṇam -mahārāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria