Declension table of mahārājñī

Deva

FeminineSingularDualPlural
Nominativemahārājñī mahārājñyau mahārājñyaḥ
Vocativemahārājñi mahārājñyau mahārājñyaḥ
Accusativemahārājñīm mahārājñyau mahārājñīḥ
Instrumentalmahārājñyā mahārājñībhyām mahārājñībhiḥ
Dativemahārājñyai mahārājñībhyām mahārājñībhyaḥ
Ablativemahārājñyāḥ mahārājñībhyām mahārājñībhyaḥ
Genitivemahārājñyāḥ mahārājñyoḥ mahārājñīnām
Locativemahārājñyām mahārājñyoḥ mahārājñīṣu

Compound mahārājñi - mahārājñī -

Adverb -mahārājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria