Declension table of ?mahārājikadeva

Deva

MasculineSingularDualPlural
Nominativemahārājikadevaḥ mahārājikadevau mahārājikadevāḥ
Vocativemahārājikadeva mahārājikadevau mahārājikadevāḥ
Accusativemahārājikadevam mahārājikadevau mahārājikadevān
Instrumentalmahārājikadevena mahārājikadevābhyām mahārājikadevaiḥ mahārājikadevebhiḥ
Dativemahārājikadevāya mahārājikadevābhyām mahārājikadevebhyaḥ
Ablativemahārājikadevāt mahārājikadevābhyām mahārājikadevebhyaḥ
Genitivemahārājikadevasya mahārājikadevayoḥ mahārājikadevānām
Locativemahārājikadeve mahārājikadevayoḥ mahārājikadeveṣu

Compound mahārājikadeva -

Adverb -mahārājikadevam -mahārājikadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria