Declension table of ?mahārājaphala

Deva

MasculineSingularDualPlural
Nominativemahārājaphalaḥ mahārājaphalau mahārājaphalāḥ
Vocativemahārājaphala mahārājaphalau mahārājaphalāḥ
Accusativemahārājaphalam mahārājaphalau mahārājaphalān
Instrumentalmahārājaphalena mahārājaphalābhyām mahārājaphalaiḥ mahārājaphalebhiḥ
Dativemahārājaphalāya mahārājaphalābhyām mahārājaphalebhyaḥ
Ablativemahārājaphalāt mahārājaphalābhyām mahārājaphalebhyaḥ
Genitivemahārājaphalasya mahārājaphalayoḥ mahārājaphalānām
Locativemahārājaphale mahārājaphalayoḥ mahārājaphaleṣu

Compound mahārājaphala -

Adverb -mahārājaphalam -mahārājaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria