Declension table of ?mahārājaka

Deva

MasculineSingularDualPlural
Nominativemahārājakaḥ mahārājakau mahārājakāḥ
Vocativemahārājaka mahārājakau mahārājakāḥ
Accusativemahārājakam mahārājakau mahārājakān
Instrumentalmahārājakena mahārājakābhyām mahārājakaiḥ mahārājakebhiḥ
Dativemahārājakāya mahārājakābhyām mahārājakebhyaḥ
Ablativemahārājakāt mahārājakābhyām mahārājakebhyaḥ
Genitivemahārājakasya mahārājakayoḥ mahārājakānām
Locativemahārājake mahārājakayoḥ mahārājakeṣu

Compound mahārājaka -

Adverb -mahārājakam -mahārājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria