Declension table of ?mahārājadruma

Deva

MasculineSingularDualPlural
Nominativemahārājadrumaḥ mahārājadrumau mahārājadrumāḥ
Vocativemahārājadruma mahārājadrumau mahārājadrumāḥ
Accusativemahārājadrumam mahārājadrumau mahārājadrumān
Instrumentalmahārājadrumeṇa mahārājadrumābhyām mahārājadrumaiḥ mahārājadrumebhiḥ
Dativemahārājadrumāya mahārājadrumābhyām mahārājadrumebhyaḥ
Ablativemahārājadrumāt mahārājadrumābhyām mahārājadrumebhyaḥ
Genitivemahārājadrumasya mahārājadrumayoḥ mahārājadrumāṇām
Locativemahārājadrume mahārājadrumayoḥ mahārājadrumeṣu

Compound mahārājadruma -

Adverb -mahārājadrumam -mahārājadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria