Declension table of ?mahārāṣṭravariṣṭhabhāṣāmayā

Deva

FeminineSingularDualPlural
Nominativemahārāṣṭravariṣṭhabhāṣāmayā mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāḥ
Vocativemahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāḥ
Accusativemahārāṣṭravariṣṭhabhāṣāmayām mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāḥ
Instrumentalmahārāṣṭravariṣṭhabhāṣāmayayā mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayābhiḥ
Dativemahārāṣṭravariṣṭhabhāṣāmayāyai mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayābhyaḥ
Ablativemahārāṣṭravariṣṭhabhāṣāmayāyāḥ mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayābhyaḥ
Genitivemahārāṣṭravariṣṭhabhāṣāmayāyāḥ mahārāṣṭravariṣṭhabhāṣāmayayoḥ mahārāṣṭravariṣṭhabhāṣāmayāṇām
Locativemahārāṣṭravariṣṭhabhāṣāmayāyām mahārāṣṭravariṣṭhabhāṣāmayayoḥ mahārāṣṭravariṣṭhabhāṣāmayāsu

Adverb -mahārāṣṭravariṣṭhabhāṣāmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria