Declension table of ?mahārāṣṭravariṣṭhabhāṣāmaya

Deva

NeuterSingularDualPlural
Nominativemahārāṣṭravariṣṭhabhāṣāmayam mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāṇi
Vocativemahārāṣṭravariṣṭhabhāṣāmaya mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāṇi
Accusativemahārāṣṭravariṣṭhabhāṣāmayam mahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayāṇi
Instrumentalmahārāṣṭravariṣṭhabhāṣāmayeṇa mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayaiḥ
Dativemahārāṣṭravariṣṭhabhāṣāmayāya mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayebhyaḥ
Ablativemahārāṣṭravariṣṭhabhāṣāmayāt mahārāṣṭravariṣṭhabhāṣāmayābhyām mahārāṣṭravariṣṭhabhāṣāmayebhyaḥ
Genitivemahārāṣṭravariṣṭhabhāṣāmayasya mahārāṣṭravariṣṭhabhāṣāmayayoḥ mahārāṣṭravariṣṭhabhāṣāmayāṇām
Locativemahārāṣṭravariṣṭhabhāṣāmaye mahārāṣṭravariṣṭhabhāṣāmayayoḥ mahārāṣṭravariṣṭhabhāṣāmayeṣu

Compound mahārāṣṭravariṣṭhabhāṣāmaya -

Adverb -mahārāṣṭravariṣṭhabhāṣāmayam -mahārāṣṭravariṣṭhabhāṣāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria