Declension table of ?mahārāṣṭraka

Deva

NeuterSingularDualPlural
Nominativemahārāṣṭrakam mahārāṣṭrake mahārāṣṭrakāṇi
Vocativemahārāṣṭraka mahārāṣṭrake mahārāṣṭrakāṇi
Accusativemahārāṣṭrakam mahārāṣṭrake mahārāṣṭrakāṇi
Instrumentalmahārāṣṭrakeṇa mahārāṣṭrakābhyām mahārāṣṭrakaiḥ
Dativemahārāṣṭrakāya mahārāṣṭrakābhyām mahārāṣṭrakebhyaḥ
Ablativemahārāṣṭrakāt mahārāṣṭrakābhyām mahārāṣṭrakebhyaḥ
Genitivemahārāṣṭrakasya mahārāṣṭrakayoḥ mahārāṣṭrakāṇām
Locativemahārāṣṭrake mahārāṣṭrakayoḥ mahārāṣṭrakeṣu

Compound mahārāṣṭraka -

Adverb -mahārāṣṭrakam -mahārāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria