Declension table of ?mahārāṣṭraka

Deva

MasculineSingularDualPlural
Nominativemahārāṣṭrakaḥ mahārāṣṭrakau mahārāṣṭrakāḥ
Vocativemahārāṣṭraka mahārāṣṭrakau mahārāṣṭrakāḥ
Accusativemahārāṣṭrakam mahārāṣṭrakau mahārāṣṭrakān
Instrumentalmahārāṣṭrakeṇa mahārāṣṭrakābhyām mahārāṣṭrakaiḥ mahārāṣṭrakebhiḥ
Dativemahārāṣṭrakāya mahārāṣṭrakābhyām mahārāṣṭrakebhyaḥ
Ablativemahārāṣṭrakāt mahārāṣṭrakābhyām mahārāṣṭrakebhyaḥ
Genitivemahārāṣṭrakasya mahārāṣṭrakayoḥ mahārāṣṭrakāṇām
Locativemahārāṣṭrake mahārāṣṭrakayoḥ mahārāṣṭrakeṣu

Compound mahārāṣṭraka -

Adverb -mahārāṣṭrakam -mahārāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria