Declension table of ?mahārṇavavratārka

Deva

MasculineSingularDualPlural
Nominativemahārṇavavratārkaḥ mahārṇavavratārkau mahārṇavavratārkāḥ
Vocativemahārṇavavratārka mahārṇavavratārkau mahārṇavavratārkāḥ
Accusativemahārṇavavratārkam mahārṇavavratārkau mahārṇavavratārkān
Instrumentalmahārṇavavratārkeṇa mahārṇavavratārkābhyām mahārṇavavratārkaiḥ mahārṇavavratārkebhiḥ
Dativemahārṇavavratārkāya mahārṇavavratārkābhyām mahārṇavavratārkebhyaḥ
Ablativemahārṇavavratārkāt mahārṇavavratārkābhyām mahārṇavavratārkebhyaḥ
Genitivemahārṇavavratārkasya mahārṇavavratārkayoḥ mahārṇavavratārkāṇām
Locativemahārṇavavratārke mahārṇavavratārkayoḥ mahārṇavavratārkeṣu

Compound mahārṇavavratārka -

Adverb -mahārṇavavratārkam -mahārṇavavratārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria