Declension table of ?mahārṇavaprakāśa

Deva

MasculineSingularDualPlural
Nominativemahārṇavaprakāśaḥ mahārṇavaprakāśau mahārṇavaprakāśāḥ
Vocativemahārṇavaprakāśa mahārṇavaprakāśau mahārṇavaprakāśāḥ
Accusativemahārṇavaprakāśam mahārṇavaprakāśau mahārṇavaprakāśān
Instrumentalmahārṇavaprakāśena mahārṇavaprakāśābhyām mahārṇavaprakāśaiḥ mahārṇavaprakāśebhiḥ
Dativemahārṇavaprakāśāya mahārṇavaprakāśābhyām mahārṇavaprakāśebhyaḥ
Ablativemahārṇavaprakāśāt mahārṇavaprakāśābhyām mahārṇavaprakāśebhyaḥ
Genitivemahārṇavaprakāśasya mahārṇavaprakāśayoḥ mahārṇavaprakāśānām
Locativemahārṇavaprakāśe mahārṇavaprakāśayoḥ mahārṇavaprakāśeṣu

Compound mahārṇavaprakāśa -

Adverb -mahārṇavaprakāśam -mahārṇavaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria