Declension table of ?mahārṇavakarmavipāka

Deva

MasculineSingularDualPlural
Nominativemahārṇavakarmavipākaḥ mahārṇavakarmavipākau mahārṇavakarmavipākāḥ
Vocativemahārṇavakarmavipāka mahārṇavakarmavipākau mahārṇavakarmavipākāḥ
Accusativemahārṇavakarmavipākam mahārṇavakarmavipākau mahārṇavakarmavipākān
Instrumentalmahārṇavakarmavipākeṇa mahārṇavakarmavipākābhyām mahārṇavakarmavipākaiḥ mahārṇavakarmavipākebhiḥ
Dativemahārṇavakarmavipākāya mahārṇavakarmavipākābhyām mahārṇavakarmavipākebhyaḥ
Ablativemahārṇavakarmavipākāt mahārṇavakarmavipākābhyām mahārṇavakarmavipākebhyaḥ
Genitivemahārṇavakarmavipākasya mahārṇavakarmavipākayoḥ mahārṇavakarmavipākāṇām
Locativemahārṇavakarmavipāke mahārṇavakarmavipākayoḥ mahārṇavakarmavipākeṣu

Compound mahārṇavakarmavipāka -

Adverb -mahārṇavakarmavipākam -mahārṇavakarmavipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria