Declension table of mahārṇava

Deva

MasculineSingularDualPlural
Nominativemahārṇavaḥ mahārṇavau mahārṇavāḥ
Vocativemahārṇava mahārṇavau mahārṇavāḥ
Accusativemahārṇavam mahārṇavau mahārṇavān
Instrumentalmahārṇavena mahārṇavābhyām mahārṇavaiḥ mahārṇavebhiḥ
Dativemahārṇavāya mahārṇavābhyām mahārṇavebhyaḥ
Ablativemahārṇavāt mahārṇavābhyām mahārṇavebhyaḥ
Genitivemahārṇavasya mahārṇavayoḥ mahārṇavānām
Locativemahārṇave mahārṇavayoḥ mahārṇaveṣu

Compound mahārṇava -

Adverb -mahārṇavam -mahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria