Declension table of ?mahāpūruṣa

Deva

MasculineSingularDualPlural
Nominativemahāpūruṣaḥ mahāpūruṣau mahāpūruṣāḥ
Vocativemahāpūruṣa mahāpūruṣau mahāpūruṣāḥ
Accusativemahāpūruṣam mahāpūruṣau mahāpūruṣān
Instrumentalmahāpūruṣeṇa mahāpūruṣābhyām mahāpūruṣaiḥ mahāpūruṣebhiḥ
Dativemahāpūruṣāya mahāpūruṣābhyām mahāpūruṣebhyaḥ
Ablativemahāpūruṣāt mahāpūruṣābhyām mahāpūruṣebhyaḥ
Genitivemahāpūruṣasya mahāpūruṣayoḥ mahāpūruṣāṇām
Locativemahāpūruṣe mahāpūruṣayoḥ mahāpūruṣeṣu

Compound mahāpūruṣa -

Adverb -mahāpūruṣam -mahāpūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria