Declension table of ?mahāpūjāvidhi

Deva

MasculineSingularDualPlural
Nominativemahāpūjāvidhiḥ mahāpūjāvidhī mahāpūjāvidhayaḥ
Vocativemahāpūjāvidhe mahāpūjāvidhī mahāpūjāvidhayaḥ
Accusativemahāpūjāvidhim mahāpūjāvidhī mahāpūjāvidhīn
Instrumentalmahāpūjāvidhinā mahāpūjāvidhibhyām mahāpūjāvidhibhiḥ
Dativemahāpūjāvidhaye mahāpūjāvidhibhyām mahāpūjāvidhibhyaḥ
Ablativemahāpūjāvidheḥ mahāpūjāvidhibhyām mahāpūjāvidhibhyaḥ
Genitivemahāpūjāvidheḥ mahāpūjāvidhyoḥ mahāpūjāvidhīnām
Locativemahāpūjāvidhau mahāpūjāvidhyoḥ mahāpūjāvidhiṣu

Compound mahāpūjāvidhi -

Adverb -mahāpūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria