Declension table of ?mahāpuruṣavidyā

Deva

FeminineSingularDualPlural
Nominativemahāpuruṣavidyā mahāpuruṣavidye mahāpuruṣavidyāḥ
Vocativemahāpuruṣavidye mahāpuruṣavidye mahāpuruṣavidyāḥ
Accusativemahāpuruṣavidyām mahāpuruṣavidye mahāpuruṣavidyāḥ
Instrumentalmahāpuruṣavidyayā mahāpuruṣavidyābhyām mahāpuruṣavidyābhiḥ
Dativemahāpuruṣavidyāyai mahāpuruṣavidyābhyām mahāpuruṣavidyābhyaḥ
Ablativemahāpuruṣavidyāyāḥ mahāpuruṣavidyābhyām mahāpuruṣavidyābhyaḥ
Genitivemahāpuruṣavidyāyāḥ mahāpuruṣavidyayoḥ mahāpuruṣavidyānām
Locativemahāpuruṣavidyāyām mahāpuruṣavidyayoḥ mahāpuruṣavidyāsu

Adverb -mahāpuruṣavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria