Declension table of ?mahāpuruṣapāvanakavaca

Deva

NeuterSingularDualPlural
Nominativemahāpuruṣapāvanakavacam mahāpuruṣapāvanakavace mahāpuruṣapāvanakavacāni
Vocativemahāpuruṣapāvanakavaca mahāpuruṣapāvanakavace mahāpuruṣapāvanakavacāni
Accusativemahāpuruṣapāvanakavacam mahāpuruṣapāvanakavace mahāpuruṣapāvanakavacāni
Instrumentalmahāpuruṣapāvanakavacena mahāpuruṣapāvanakavacābhyām mahāpuruṣapāvanakavacaiḥ
Dativemahāpuruṣapāvanakavacāya mahāpuruṣapāvanakavacābhyām mahāpuruṣapāvanakavacebhyaḥ
Ablativemahāpuruṣapāvanakavacāt mahāpuruṣapāvanakavacābhyām mahāpuruṣapāvanakavacebhyaḥ
Genitivemahāpuruṣapāvanakavacasya mahāpuruṣapāvanakavacayoḥ mahāpuruṣapāvanakavacānām
Locativemahāpuruṣapāvanakavace mahāpuruṣapāvanakavacayoḥ mahāpuruṣapāvanakavaceṣu

Compound mahāpuruṣapāvanakavaca -

Adverb -mahāpuruṣapāvanakavacam -mahāpuruṣapāvanakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria