Declension table of ?mahāpuruṣadantikā

Deva

FeminineSingularDualPlural
Nominativemahāpuruṣadantikā mahāpuruṣadantike mahāpuruṣadantikāḥ
Vocativemahāpuruṣadantike mahāpuruṣadantike mahāpuruṣadantikāḥ
Accusativemahāpuruṣadantikām mahāpuruṣadantike mahāpuruṣadantikāḥ
Instrumentalmahāpuruṣadantikayā mahāpuruṣadantikābhyām mahāpuruṣadantikābhiḥ
Dativemahāpuruṣadantikāyai mahāpuruṣadantikābhyām mahāpuruṣadantikābhyaḥ
Ablativemahāpuruṣadantikāyāḥ mahāpuruṣadantikābhyām mahāpuruṣadantikābhyaḥ
Genitivemahāpuruṣadantikāyāḥ mahāpuruṣadantikayoḥ mahāpuruṣadantikānām
Locativemahāpuruṣadantikāyām mahāpuruṣadantikayoḥ mahāpuruṣadantikāsu

Adverb -mahāpuruṣadantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria