Declension table of ?mahāpuruṣadantā

Deva

FeminineSingularDualPlural
Nominativemahāpuruṣadantā mahāpuruṣadante mahāpuruṣadantāḥ
Vocativemahāpuruṣadante mahāpuruṣadante mahāpuruṣadantāḥ
Accusativemahāpuruṣadantām mahāpuruṣadante mahāpuruṣadantāḥ
Instrumentalmahāpuruṣadantayā mahāpuruṣadantābhyām mahāpuruṣadantābhiḥ
Dativemahāpuruṣadantāyai mahāpuruṣadantābhyām mahāpuruṣadantābhyaḥ
Ablativemahāpuruṣadantāyāḥ mahāpuruṣadantābhyām mahāpuruṣadantābhyaḥ
Genitivemahāpuruṣadantāyāḥ mahāpuruṣadantayoḥ mahāpuruṣadantānām
Locativemahāpuruṣadantāyām mahāpuruṣadantayoḥ mahāpuruṣadantāsu

Adverb -mahāpuruṣadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria