Declension table of ?mahāpuraścaraṇaprayoga

Deva

MasculineSingularDualPlural
Nominativemahāpuraścaraṇaprayogaḥ mahāpuraścaraṇaprayogau mahāpuraścaraṇaprayogāḥ
Vocativemahāpuraścaraṇaprayoga mahāpuraścaraṇaprayogau mahāpuraścaraṇaprayogāḥ
Accusativemahāpuraścaraṇaprayogam mahāpuraścaraṇaprayogau mahāpuraścaraṇaprayogān
Instrumentalmahāpuraścaraṇaprayogeṇa mahāpuraścaraṇaprayogābhyām mahāpuraścaraṇaprayogaiḥ mahāpuraścaraṇaprayogebhiḥ
Dativemahāpuraścaraṇaprayogāya mahāpuraścaraṇaprayogābhyām mahāpuraścaraṇaprayogebhyaḥ
Ablativemahāpuraścaraṇaprayogāt mahāpuraścaraṇaprayogābhyām mahāpuraścaraṇaprayogebhyaḥ
Genitivemahāpuraścaraṇaprayogasya mahāpuraścaraṇaprayogayoḥ mahāpuraścaraṇaprayogāṇām
Locativemahāpuraścaraṇaprayoge mahāpuraścaraṇaprayogayoḥ mahāpuraścaraṇaprayogeṣu

Compound mahāpuraścaraṇaprayoga -

Adverb -mahāpuraścaraṇaprayogam -mahāpuraścaraṇaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria