Declension table of ?mahāpuṣpā

Deva

FeminineSingularDualPlural
Nominativemahāpuṣpā mahāpuṣpe mahāpuṣpāḥ
Vocativemahāpuṣpe mahāpuṣpe mahāpuṣpāḥ
Accusativemahāpuṣpām mahāpuṣpe mahāpuṣpāḥ
Instrumentalmahāpuṣpayā mahāpuṣpābhyām mahāpuṣpābhiḥ
Dativemahāpuṣpāyai mahāpuṣpābhyām mahāpuṣpābhyaḥ
Ablativemahāpuṣpāyāḥ mahāpuṣpābhyām mahāpuṣpābhyaḥ
Genitivemahāpuṣpāyāḥ mahāpuṣpayoḥ mahāpuṣpāṇām
Locativemahāpuṣpāyām mahāpuṣpayoḥ mahāpuṣpāsu

Adverb -mahāpuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria