Declension table of ?mahāpuṣpa

Deva

MasculineSingularDualPlural
Nominativemahāpuṣpaḥ mahāpuṣpau mahāpuṣpāḥ
Vocativemahāpuṣpa mahāpuṣpau mahāpuṣpāḥ
Accusativemahāpuṣpam mahāpuṣpau mahāpuṣpān
Instrumentalmahāpuṣpeṇa mahāpuṣpābhyām mahāpuṣpaiḥ mahāpuṣpebhiḥ
Dativemahāpuṣpāya mahāpuṣpābhyām mahāpuṣpebhyaḥ
Ablativemahāpuṣpāt mahāpuṣpābhyām mahāpuṣpebhyaḥ
Genitivemahāpuṣpasya mahāpuṣpayoḥ mahāpuṣpāṇām
Locativemahāpuṣpe mahāpuṣpayoḥ mahāpuṣpeṣu

Compound mahāpuṣpa -

Adverb -mahāpuṣpam -mahāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria