Declension table of ?mahāpuṇya

Deva

MasculineSingularDualPlural
Nominativemahāpuṇyaḥ mahāpuṇyau mahāpuṇyāḥ
Vocativemahāpuṇya mahāpuṇyau mahāpuṇyāḥ
Accusativemahāpuṇyam mahāpuṇyau mahāpuṇyān
Instrumentalmahāpuṇyena mahāpuṇyābhyām mahāpuṇyaiḥ mahāpuṇyebhiḥ
Dativemahāpuṇyāya mahāpuṇyābhyām mahāpuṇyebhyaḥ
Ablativemahāpuṇyāt mahāpuṇyābhyām mahāpuṇyebhyaḥ
Genitivemahāpuṇyasya mahāpuṇyayoḥ mahāpuṇyānām
Locativemahāpuṇye mahāpuṇyayoḥ mahāpuṇyeṣu

Compound mahāpuṇya -

Adverb -mahāpuṇyam -mahāpuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria