Declension table of ?mahāprītivegasambhavamudrā

Deva

FeminineSingularDualPlural
Nominativemahāprītivegasambhavamudrā mahāprītivegasambhavamudre mahāprītivegasambhavamudrāḥ
Vocativemahāprītivegasambhavamudre mahāprītivegasambhavamudre mahāprītivegasambhavamudrāḥ
Accusativemahāprītivegasambhavamudrām mahāprītivegasambhavamudre mahāprītivegasambhavamudrāḥ
Instrumentalmahāprītivegasambhavamudrayā mahāprītivegasambhavamudrābhyām mahāprītivegasambhavamudrābhiḥ
Dativemahāprītivegasambhavamudrāyai mahāprītivegasambhavamudrābhyām mahāprītivegasambhavamudrābhyaḥ
Ablativemahāprītivegasambhavamudrāyāḥ mahāprītivegasambhavamudrābhyām mahāprītivegasambhavamudrābhyaḥ
Genitivemahāprītivegasambhavamudrāyāḥ mahāprītivegasambhavamudrayoḥ mahāprītivegasambhavamudrāṇām
Locativemahāprītivegasambhavamudrāyām mahāprītivegasambhavamudrayoḥ mahāprītivegasambhavamudrāsu

Adverb -mahāprītivegasambhavamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria