Declension table of ?mahāpraśna

Deva

MasculineSingularDualPlural
Nominativemahāpraśnaḥ mahāpraśnau mahāpraśnāḥ
Vocativemahāpraśna mahāpraśnau mahāpraśnāḥ
Accusativemahāpraśnam mahāpraśnau mahāpraśnān
Instrumentalmahāpraśnena mahāpraśnābhyām mahāpraśnaiḥ mahāpraśnebhiḥ
Dativemahāpraśnāya mahāpraśnābhyām mahāpraśnebhyaḥ
Ablativemahāpraśnāt mahāpraśnābhyām mahāpraśnebhyaḥ
Genitivemahāpraśnasya mahāpraśnayoḥ mahāpraśnānām
Locativemahāpraśne mahāpraśnayoḥ mahāpraśneṣu

Compound mahāpraśna -

Adverb -mahāpraśnam -mahāpraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria