Declension table of ?mahāprayogasāra

Deva

MasculineSingularDualPlural
Nominativemahāprayogasāraḥ mahāprayogasārau mahāprayogasārāḥ
Vocativemahāprayogasāra mahāprayogasārau mahāprayogasārāḥ
Accusativemahāprayogasāram mahāprayogasārau mahāprayogasārān
Instrumentalmahāprayogasāreṇa mahāprayogasārābhyām mahāprayogasāraiḥ mahāprayogasārebhiḥ
Dativemahāprayogasārāya mahāprayogasārābhyām mahāprayogasārebhyaḥ
Ablativemahāprayogasārāt mahāprayogasārābhyām mahāprayogasārebhyaḥ
Genitivemahāprayogasārasya mahāprayogasārayoḥ mahāprayogasārāṇām
Locativemahāprayogasāre mahāprayogasārayoḥ mahāprayogasāreṣu

Compound mahāprayogasāra -

Adverb -mahāprayogasāram -mahāprayogasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria