Declension table of ?mahāpravaranirṇaya

Deva

MasculineSingularDualPlural
Nominativemahāpravaranirṇayaḥ mahāpravaranirṇayau mahāpravaranirṇayāḥ
Vocativemahāpravaranirṇaya mahāpravaranirṇayau mahāpravaranirṇayāḥ
Accusativemahāpravaranirṇayam mahāpravaranirṇayau mahāpravaranirṇayān
Instrumentalmahāpravaranirṇayena mahāpravaranirṇayābhyām mahāpravaranirṇayaiḥ mahāpravaranirṇayebhiḥ
Dativemahāpravaranirṇayāya mahāpravaranirṇayābhyām mahāpravaranirṇayebhyaḥ
Ablativemahāpravaranirṇayāt mahāpravaranirṇayābhyām mahāpravaranirṇayebhyaḥ
Genitivemahāpravaranirṇayasya mahāpravaranirṇayayoḥ mahāpravaranirṇayānām
Locativemahāpravaranirṇaye mahāpravaranirṇayayoḥ mahāpravaranirṇayeṣu

Compound mahāpravaranirṇaya -

Adverb -mahāpravaranirṇayam -mahāpravaranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria