Declension table of ?mahāpravarabhāṣya

Deva

NeuterSingularDualPlural
Nominativemahāpravarabhāṣyam mahāpravarabhāṣye mahāpravarabhāṣyāṇi
Vocativemahāpravarabhāṣya mahāpravarabhāṣye mahāpravarabhāṣyāṇi
Accusativemahāpravarabhāṣyam mahāpravarabhāṣye mahāpravarabhāṣyāṇi
Instrumentalmahāpravarabhāṣyeṇa mahāpravarabhāṣyābhyām mahāpravarabhāṣyaiḥ
Dativemahāpravarabhāṣyāya mahāpravarabhāṣyābhyām mahāpravarabhāṣyebhyaḥ
Ablativemahāpravarabhāṣyāt mahāpravarabhāṣyābhyām mahāpravarabhāṣyebhyaḥ
Genitivemahāpravarabhāṣyasya mahāpravarabhāṣyayoḥ mahāpravarabhāṣyāṇām
Locativemahāpravarabhāṣye mahāpravarabhāṣyayoḥ mahāpravarabhāṣyeṣu

Compound mahāpravarabhāṣya -

Adverb -mahāpravarabhāṣyam -mahāpravarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria