Declension table of ?mahāpravṛddhā

Deva

FeminineSingularDualPlural
Nominativemahāpravṛddhā mahāpravṛddhe mahāpravṛddhāḥ
Vocativemahāpravṛddhe mahāpravṛddhe mahāpravṛddhāḥ
Accusativemahāpravṛddhām mahāpravṛddhe mahāpravṛddhāḥ
Instrumentalmahāpravṛddhayā mahāpravṛddhābhyām mahāpravṛddhābhiḥ
Dativemahāpravṛddhāyai mahāpravṛddhābhyām mahāpravṛddhābhyaḥ
Ablativemahāpravṛddhāyāḥ mahāpravṛddhābhyām mahāpravṛddhābhyaḥ
Genitivemahāpravṛddhāyāḥ mahāpravṛddhayoḥ mahāpravṛddhānām
Locativemahāpravṛddhāyām mahāpravṛddhayoḥ mahāpravṛddhāsu

Adverb -mahāpravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria