Declension table of ?mahāpratibhāna

Deva

MasculineSingularDualPlural
Nominativemahāpratibhānaḥ mahāpratibhānau mahāpratibhānāḥ
Vocativemahāpratibhāna mahāpratibhānau mahāpratibhānāḥ
Accusativemahāpratibhānam mahāpratibhānau mahāpratibhānān
Instrumentalmahāpratibhānena mahāpratibhānābhyām mahāpratibhānaiḥ mahāpratibhānebhiḥ
Dativemahāpratibhānāya mahāpratibhānābhyām mahāpratibhānebhyaḥ
Ablativemahāpratibhānāt mahāpratibhānābhyām mahāpratibhānebhyaḥ
Genitivemahāpratibhānasya mahāpratibhānayoḥ mahāpratibhānānām
Locativemahāpratibhāne mahāpratibhānayoḥ mahāpratibhāneṣu

Compound mahāpratibhāna -

Adverb -mahāpratibhānam -mahāpratibhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria